Original

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् ।सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ ४६ ॥

Segmented

तयोः तस्य च तद् युद्धम् अति अद्भुतम् इव अभवत् सिंहस्य द्विप-मुख्याभ्याम् प्रभिन्नाभ्याम् यथा वने

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
सिंहस्य सिंह pos=n,g=m,c=6,n=s
द्विप द्विप pos=n,comp=y
मुख्याभ्याम् मुख्य pos=a,g=m,c=3,n=d
प्रभिन्नाभ्याम् प्रभिद् pos=va,g=m,c=3,n=d,f=part
यथा यथा pos=i
वने वन pos=n,g=n,c=7,n=s