Original

क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि ।द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥ ४५ ॥

Segmented

क्षेमधूर्ति-बृहन्तौ तौ भ्रातरौ सात्वतम् युधि द्रोणाय अभिमुखम् यान्तम् शरैः तीक्ष्णैः ततक्षतुः

Analysis

Word Lemma Parse
क्षेमधूर्ति क्षेमधूर्ति pos=n,comp=y
बृहन्तौ बृहन्त pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit