Original

तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् ।सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥ ४४ ॥

Segmented

तद् युद्धम् अभवद् घोरम् ईक्षितृ-प्रीति-वर्धनम् सिंह-व्याघ्र-तरक्षूनाम् यथा इभ-महिष-ऋषभैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
ईक्षितृ ईक्षितृ pos=a,comp=y
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
तरक्षूनाम् तरक्षु pos=n,g=m,c=6,n=p
यथा यथा pos=i
इभ इभ pos=n,comp=y
महिष महिष pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p