Original

पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह ।नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥ ४३ ॥

Segmented

पुत्रः ते दुर्जयः च एव जयः च विजयः च ह नीलम् काश्यम् जयम् शूरासः त्रयः त्रीन् प्रत्यवारयन्

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्जयः दुर्जय pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
जयः जय pos=n,g=m,c=1,n=s
pos=i
विजयः विजय pos=n,g=m,c=1,n=s
pos=i
pos=i
नीलम् नील pos=n,g=m,c=2,n=s
काश्यम् काश्य pos=n,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s
शूरासः शूर pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
प्रत्यवारयन् प्रतिवारय् pos=v,p=3,n=p,l=lan