Original

नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः ।साश्वसूतध्वजरथाः परस्परशराचिताः ॥ ४२ ॥

Segmented

न एव कर्णो न ते पञ्च ददृशुः बाण-संवृताः स अश्व-सूत-ध्वज-रथाः परस्पर-शर-आचिताः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
बाण बाण pos=n,comp=y
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
शर शर pos=n,comp=y
आचिताः आचि pos=va,g=m,c=1,n=p,f=part