Original

ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन् ।स च तांश्छादयामास शरजालैः पुनः पुनः ॥ ४१ ॥

Segmented

ते च एनम् भृश-संक्रुद्धाः शर-व्रातैः अवाकिरन् स च तान् छादयामास शर-जालैः पुनः पुनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भृश भृश pos=a,comp=y
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
पुनः पुनर् pos=i
पुनः पुनर् pos=i