Original

कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् ।द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥ ४० ॥

Segmented

कर्णः तु केकयान् भ्रातॄन् पञ्च लोहितक-ध्वजान् द्रोणाय अभिमुखम् याताञ् शर-वर्षैः अवारयत्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
केकयान् केकय pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
लोहितक लोहितक pos=a,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
याताञ् या pos=va,g=m,c=2,n=p,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan