Original

स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् ।तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥ ३९ ॥

Segmented

स दुर्मुखम् भ्रुवोः मध्ये नाराचेन व्यताडयत् तस्य तद् विबभौ वक्त्रम् स नालम् इव पङ्कजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दुर्मुखम् दुर्मुख pos=n,g=m,c=2,n=s
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
व्यताडयत् विताडय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
pos=i
नालम् नाल pos=n,g=n,c=1,n=s
इव इव pos=i
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s