Original

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली ।द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥ ३८ ॥

Segmented

दुर्मुखः तु महा-इष्वासः वीरम् पुरुजितम् बली द्रोणाय अभिमुखम् यान्तम् कुन्तिभोजम् अवारयत्

Analysis

Word Lemma Parse
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
पुरुजितम् पुरुजित् pos=n,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan