Original

स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥ ३७ ॥

Segmented

स सम्प्रहारः तुमुलः तयोः पुरुष-सिंहयोः सैनिकानाम् च सर्वेषाम् तयोः च प्रीति-वर्धनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सम्प्रहारः सम्प्रहार pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
सैनिकानाम् सैनिक pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तयोः तद् pos=n,g=f,c=6,n=d
pos=i
प्रीति प्रीति pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s