Original

अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे ।द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥ ३६ ॥

Segmented

अङ्गदो ऽभिमुखः शूरम् उत्तम-ओजसम् आहवे द्रोणाय अभिमुखम् यान्तम् वत्सदन्तैः अवारयत्

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
ऽभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan