Original

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् ।पर्यवारयदायान्तं युवानं समरे युवा ॥ ३४ ॥

Segmented

विकर्णः तु महा-प्राज्ञः याज्ञसेनिम् शिखण्डिनम् पर्यवारयद् आयान्तम् युवानम् समरे युवा

Analysis

Word Lemma Parse
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पर्यवारयद् परिवारय् pos=v,p=3,n=s,l=lan
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
युवानम् युवन् pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
युवा युवन् pos=n,g=m,c=1,n=s