Original

यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः ।तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥ ३२ ॥

Segmented

यः तु शूरतमो राजन् सेनयोः उभयोः मतः तम् पटच्चर-हन्तारम् लक्ष्मणः समवारयत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
शूरतमो शूरतम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सेनयोः सेना pos=n,g=f,c=6,n=d
उभयोः उभय pos=a,g=f,c=6,n=d
मतः मन् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
पटच्चर पटच्चर pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan