Original

प्रवपन्निव बीजानि बीजकाले नरर्षभ ।द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥ ३१ ॥

Segmented

प्रवपन्न् इव बीजानि बीज-काले नर-ऋषभ द्रौणायनिः द्रौपदेयम् शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
प्रवपन्न् प्रवप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
बीजानि बीज pos=n,g=n,c=2,n=p
बीज बीज pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
द्रौणायनिः द्रौणायनि pos=n,g=m,c=1,n=s
द्रौपदेयम् द्रौपदेय pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan