Original

तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः ।सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥ ३० ॥

Segmented

तम् क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः सिंह-लाङ्गूल-लक्ष्मानम् पितुः अर्थे व्यवस्थितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
प्रतिविन्ध्यः प्रतिविन्ध्य pos=n,g=m,c=1,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सिंह सिंह pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
लक्ष्मानम् लक्ष्मन् pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part