Original

तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः ।दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥ ३ ॥

Segmented

तान् तु शूरान् महा-इष्वासान् क्रूरम् कर्म चिकीर्षतः दृष्ट्वा दुर्योधनः तूर्णम् स्व-सैन्यम् समचूचुदत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
क्रूरम् क्रूर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
चिकीर्षतः चिकीर्ष् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
समचूचुदत् संचुद् pos=v,p=3,n=s,l=lun