Original

तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे ।द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥ २९ ॥

Segmented

तिष्ठन्तम् अग्रतो दृष्ट्वा प्रतिविन्ध्यम् तम् आहवे द्रौणिः मानम् पितुः कुर्वन् मार्गणैः समवारयत्

Analysis

Word Lemma Parse
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
अग्रतो अग्रतस् pos=i
दृष्ट्वा दृश् pos=vi
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
मानम् मान pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
समवारयत् संवारय् pos=v,p=3,n=s,l=lan