Original

तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ ।पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥ २८ ॥

Segmented

तौ पौत्रौ तव दुर्धर्षौ परस्पर-वध-एषिनः पितॄणाम् अर्थ-सिद्धि-अर्थम् चक्रतुः युद्धम् उत्तमम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
पौत्रौ पौत्र pos=n,g=m,c=1,n=d
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्षौ दुर्धर्ष pos=a,g=m,c=1,n=d
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s