Original

श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः ।चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥ २७ ॥

Segmented

श्रुतकर्माणम् आयान्तम् मयूर-सदृशैः हयैः चैत्रसेनिः महा-राज तव पौत्रो न्यवारयत्

Analysis

Word Lemma Parse
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
मयूर मयूर pos=n,comp=y
सदृशैः सदृश pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
चैत्रसेनिः चैत्रसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पौत्रो पौत्र pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan