Original

अथ भीमरथः शाल्वमाशुगैरायसैः शितैः ।षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥ २६ ॥

Segmented

अथ भीमरथः शाल्वम् आशुगैः आयसैः शितैः षड्भिः स अश्व-नियन्तृ अनयद् यम-सादनम्

Analysis

Word Lemma Parse
अथ अथ pos=i
भीमरथः भीमरथ pos=n,g=m,c=1,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
आशुगैः आशुग pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
षड्भिः षष् pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
नियन्तृ नियन्तृ pos=n,g=m,c=2,n=s
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s