Original

सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः ।विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥ २५ ॥

Segmented

सुतसोमः तु संक्रुद्धः स्व-पितृव्यम् अजिह्मगैः विविंशतिम् शरैः विद्ध्वा न अभ्यवर्तत दंशितः

Analysis

Word Lemma Parse
सुतसोमः सुतसोम pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
पितृव्यम् पितृव्य pos=n,g=m,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
विविंशतिम् विविंशति pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part