Original

सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् ।द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥ २४ ॥

Segmented

सुतसोमम् तु विक्रान्तम् आपतन्तम् शर-ओघिनम् द्रोणाय अभिमुखम् वीरम् विविंशतिः अवारयत्

Analysis

Word Lemma Parse
सुतसोमम् सुतसोम pos=n,g=m,c=2,n=s
तु तु pos=i
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan