Original

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः ।अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥ २२ ॥

Segmented

नाकुलिम् तु शतानीकम् भूतकर्मा सभापतिः अस्यन्तम् इषु-जालानि यान्तम् द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s
तु तु pos=i
शतानीकम् शतानीक pos=n,g=m,c=2,n=s
भूतकर्मा भूतकर्मन् pos=n,g=m,c=1,n=s
सभापतिः सभापति pos=n,g=m,c=1,n=s
अस्यन्तम् अस् pos=va,g=m,c=2,n=s,f=part
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
यान्तम् या pos=va,g=m,c=2,n=s,f=part
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan