Original

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् ।मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥ २१ ॥

Segmented

तद् उत्पिञ्जलकम् युद्धम् आसीद् देवासुर-उपमम् मत्स्यानाम् केकयैः सार्धम् अभीत-अश्व-रथ-द्विपम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उत्पिञ्जलकम् उत्पिञ्जलक pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
केकयैः केकय pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अभीत अभीत pos=a,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपम् द्विप pos=n,g=n,c=1,n=s