Original

तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव ।ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥ २ ॥

Segmented

तैः च उद्धूतम् रजः तीव्रम् अवचक्रे चमूम् तव ततो हतम् अमन्याम द्रोणम् दृष्टि-पथे हते

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
उद्धूतम् उद्धू pos=va,g=n,c=1,n=s,f=part
रजः रजस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अवचक्रे अवकृ pos=v,p=3,n=s,l=lit
चमूम् चमू pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
ततो ततस् pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
अमन्याम मन् pos=v,p=1,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्टि दृष्टि pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part