Original

तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः ।यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः ॥ १९ ॥

Segmented

तद् युद्धम् अभवद् घोरम् वृद्धयोः सह सेना यथा महा-यूथपयोः द्विपयोः सम्प्रभिन्नयोः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
वृद्धयोः वृद्ध pos=a,g=m,c=6,n=d
सह सह pos=i
सेना सेना pos=n,g=m,c=6,n=d
यथा यथा pos=i
महा महत् pos=a,comp=y
यूथपयोः यूथप pos=n,g=m,c=6,n=d
द्विपयोः द्विप pos=n,g=m,c=6,n=d
सम्प्रभिन्नयोः सम्प्रभिन्न pos=a,g=m,c=6,n=d