Original

तथैव राजा बाह्लीको राजानं द्रुपदं शरैः ।आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥ १८ ॥

Segmented

तथा एव राजा बाह्लीको राजानम् द्रुपदम् शरैः आद्रवन्तम् सह अनीकम् सह अनीकः न्यवारयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
आद्रवन्तम् आद्रु pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
अनीकम् अनीक pos=n,g=m,c=2,n=s
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan