Original

तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् ।क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥ १७ ॥

Segmented

तस्य नानदतः केतुम् उच्चकर्त स कार्मुकम् क्षुराभ्याम् पाण्डव-श्रेष्ठः ततस् उच्चुक्रुशुः जनाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नानदतः नानद् pos=va,g=m,c=6,n=s,f=part
केतुम् केतु pos=n,g=m,c=2,n=s
उच्चकर्त उत्कृत् pos=v,p=3,n=s,l=lit
pos=i
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
क्षुराभ्याम् क्षुर pos=n,g=m,c=3,n=d
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
जनाः जन pos=n,g=m,c=1,n=p