Original

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् ।मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥ १६ ॥

Segmented

तम् धर्मराजो बहुभिः मर्म-भिद्भिः अवाकिरत् मद्र-ईशः तम् चतुःषष्ट्या शरैः विद्ध्वा अनदत् भृशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
भिद्भिः भिद् pos=a,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
मद्र मद्र pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i