Original

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ ।युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥ १४ ॥

Segmented

सुबाहोः स धनुः-बाणौ अस्यतः परिघ-उपमौ

Analysis

Word Lemma Parse
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
pos=i
धनुः धनुस् pos=n,comp=y
बाणौ बाण pos=n,g=m,c=2,n=d
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
परिघ परिघ pos=n,comp=y
उपमौ उपम pos=a,g=m,c=2,n=d