Original

युयुत्सुं पाण्डवार्थाय यतमानं महारथम् ।सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥ १३ ॥

Segmented

युयुत्सुम् पाण्डव-अर्थाय यतमानम् महा-रथम् सुबाहुः भ्रातरम् शूरम् यत्तो द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
यतमानम् यत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan