Original

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् ।विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥ १२ ॥

Segmented

अथ अन्यत् धनुः आदाय सैन्धवः कृतहस्त-वत् विव्याध क्षत्रधर्माणम् रणे सर्व-आयसैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
क्षत्रधर्माणम् क्षत्रधर्मन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
आयसैः आयस pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p