Original

क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके ।नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥ ११ ॥

Segmented

क्षत्रधर्मा सिन्धुपति छित्त्वा केतन-कार्मुके नाराचैः बहुभिः क्रुद्धः सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
क्षत्रधर्मा क्षत्रधर्मन् pos=n,g=m,c=1,n=s
सिन्धुपति सिन्धुपति pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
केतन केतन pos=n,comp=y
कार्मुके कार्मुक pos=n,g=n,c=2,n=d
नाराचैः नाराच pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan