Original

सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् ।उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥ १० ॥

Segmented

सैन्धवः क्षत्रधर्माणम् आपतन्तम् शर-ओघिनम् उग्र-धन्वा महा-इष्वासम् यत्तो द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
क्षत्रधर्माणम् क्षत्रधर्मन् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
शर शर pos=n,comp=y
ओघिनम् ओघिन् pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan