Original

तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः ।निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ॥ ९ ॥

Segmented

तस्य सेना-समूहस्य मध्ये द्रोणः सु रक्षितः निहतः पार्षतेन आजौ किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
समूहस्य समूह pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सु सु pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पार्षतेन पार्षत pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s