Original

अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये ।चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ॥ ७ ॥

Segmented

अर्धम् मे केकया लब्धाः काशिकाः कोसलाः च ये चेदयः च अपरे वङ्गा माम् एव समुपाश्रिताः

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
केकया केकय pos=n,g=m,c=1,n=p
लब्धाः लभ् pos=va,g=m,c=1,n=p,f=part
काशिकाः काशिक pos=a,g=m,c=1,n=p
कोसलाः कोसल pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
चेदयः चेदि pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
वङ्गा वङ्ग pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
समुपाश्रिताः समुपाश्रि pos=va,g=m,c=1,n=p,f=part