Original

द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः ।स पुनर्भागधेयेन सहायानुपलब्धवान् ॥ ६ ॥

Segmented

द्यूत-व्यसनम् आसाद्य क्लेशितो हि युधिष्ठिरः स पुनः भागधेयेन सहायान् उपलब्धवान्

Analysis

Word Lemma Parse
द्यूत द्यूत pos=n,comp=y
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
क्लेशितो क्लेशय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भागधेयेन भागधेय pos=n,g=n,c=3,n=s
सहायान् सहाय pos=n,g=m,c=2,n=p
उपलब्धवान् उपलभ् pos=va,g=m,c=1,n=s,f=part