Original

युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः ।स तथाकृष्यते तेन न यथा स्वयमिच्छति ॥ ५ ॥

Segmented

युक्त एव हि भाग्येन ध्रुवम् उत्पद्यते नरः स तथा आकृष्यते तेन न यथा स्वयम् इच्छति

Analysis

Word Lemma Parse
युक्त युज् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
भाग्येन भाग्य pos=n,g=n,c=3,n=s
ध्रुवम् ध्रुवम् pos=i
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
आकृष्यते आकृष् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
pos=i
यथा यथा pos=i
स्वयम् स्वयम् pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat