Original

स एव महतीं सेनां समावर्तयदाहवे ।किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ॥ ४ ॥

Segmented

स एव महतीम् सेनाम् समावर्तयद् आहवे किम् अन्यद् दैव-संयोगात् मे पुत्रस्य च अभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
समावर्तयद् समावर्तय् pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
दैव दैव pos=n,comp=y
संयोगात् संयोग pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan