Original

दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी ।अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ॥ ३ ॥

Segmented

दीर्घम् विप्रोषितः कालम् अरण्ये जटिलो ऽजिनी अज्ञातः च एव लोकस्य विजहार युधिष्ठिरः

Analysis

Word Lemma Parse
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
विप्रोषितः विप्रवस् pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
जटिलो जटिल pos=a,g=m,c=1,n=s
ऽजिनी अजिनिन् pos=a,g=m,c=1,n=s
अज्ञातः अज्ञात pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s