Original

संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः ।तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ॥ २ ॥

Segmented

सम्प्रयुक्तः किल एव अयम् दिष्टैः भवति पूरुषः तस्मिन्न् एव तु सर्व-अर्थाः दृश्यन्ते वै पृथग्विधाः

Analysis

Word Lemma Parse
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
किल किल pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
दिष्टैः दिष्ट pos=n,g=n,c=3,n=p
भवति भू pos=v,p=3,n=s,l=lat
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
तु तु pos=i
सर्व सर्व pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
वै वै pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p