Original

यथासीच्च निवृत्तेषु पाण्डवेषु च संजय ।मम सैन्यावशेषस्य संनिपातः सुदारुणः ।मामकानां च ये शूराः कांस्तत्र समवारयन् ॥ १९ ॥

Segmented

यथा आसीत् च निवृत्तेषु पाण्डवेषु च संजय मम सैन्य-अवशेषस्य संनिपातः सु दारुणः मामकानाम् च ये शूराः कान् तत्र समवारयन्

Analysis

Word Lemma Parse
यथा यथा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
pos=i
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
अवशेषस्य अवशेष pos=n,g=n,c=6,n=s
संनिपातः संनिपात pos=n,g=m,c=1,n=s
सु सु pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
मामकानाम् मामक pos=a,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कान् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
समवारयन् संवारय् pos=v,p=3,n=p,l=lan