Original

धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः ।तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ॥ १८ ॥

Segmented

धनंजयम् च मे शंस यद् यत् चक्रे रथ-ऋषभः तस्माद् भयम् नो भूयिष्ठम् भ्रातृव्यात् च विशेषतः

Analysis

Word Lemma Parse
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
भयम् भय pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
भ्रातृव्यात् भ्रातृव्य pos=n,g=m,c=5,n=s
pos=i
विशेषतः विशेषतः pos=i