Original

व्यक्तमेव च मे शंस यथा युद्धमवर्तत ।केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ॥ १७ ॥

Segmented

व्यक्तम् एव च मे शंस यथा युद्धम् अवर्तत के ऽयुध्यन् के व्यपाकर्षन् के क्षुद्राः प्राद्रवन् भयात्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
के pos=n,g=m,c=1,n=p
ऽयुध्यन् युध् pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
व्यपाकर्षन् व्यपकृष् pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
क्षुद्राः क्षुद्र pos=a,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भयात् भय pos=n,g=n,c=5,n=s