Original

कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः ।यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ॥ १६ ॥

Segmented

कथम् स्याद् अवशेषम् हि धुर्ययोः अभ्यतीतयोः यौ नित्यम् अनुजीवामः क्षमिणौ पुरुष-ऋषभौ

Analysis

Word Lemma Parse
कथम् कथम् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अवशेषम् अवशेष pos=n,g=n,c=1,n=s
हि हि pos=i
धुर्ययोः धुर्य pos=n,g=m,c=7,n=d
अभ्यतीतयोः अभ्यती pos=va,g=m,c=7,n=d,f=part
यौ यद् pos=n,g=m,c=2,n=d
नित्यम् नित्यम् pos=i
अनुजीवामः अनुजीव् pos=v,p=1,n=p,l=lat
क्षमिणौ क्षमिन् pos=a,g=m,c=2,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=2,n=d