Original

यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः ।सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ॥ १४ ॥

Segmented

यो हि धर्मम् परित्यज्य भवति अर्थ-परः नरः सो अस्मात् च हीयते लोकात् क्षुद्र-भावम् च गच्छति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
भवति भू pos=v,p=3,n=s,l=lat
अर्थ अर्थ pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
लोकात् लोक pos=n,g=m,c=5,n=s
क्षुद्र क्षुद्र pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat