Original

नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि ।पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ॥ १३ ॥

Segmented

नृशंसम् तु परम् तत् स्यात् त्यक्त्वा दुर्योधनम् यदि पुत्र-शेषम् चिकीर्षेयम् कृच्छ्रम् न मरणम् भवेत्

Analysis

Word Lemma Parse
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
तु तु pos=i
परम् पर pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्यक्त्वा त्यज् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
यदि यदि pos=i
पुत्र पुत्र pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
चिकीर्षेयम् चिकीर्ष् pos=v,p=1,n=s,l=vidhilin
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin