Original

समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः ।भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ॥ ११ ॥

Segmented

समनुप्राप्-कृच्छ्रः ऽहम् संमोहम् परमम् गतः भीष्म-द्रोणौ हतौ श्रुत्वा न अहम् जीवितुम् उत्सहे

Analysis

Word Lemma Parse
समनुप्राप् समनुप्राप् pos=va,comp=y,f=part
कृच्छ्रः कृच्छ्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,comp=y
द्रोणौ द्रोण pos=n,g=m,c=2,n=d
हतौ हन् pos=va,g=m,c=2,n=d,f=part
श्रुत्वा श्रु pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat