Original

मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् ।सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥ १० ॥

Segmented

मध्ये राज्ञाम् महा-बाहुम् सदा युद्ध-अभिनन्दिनम् सर्व-अस्त्र-पारगम् द्रोणम् कथम् मृत्युः उपेयिवान्

Analysis

Word Lemma Parse
मध्ये मध्य pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
सदा सदा pos=i
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनम् अभिनन्दिन् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
पारगम् पारग pos=a,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part