Original

धृतराष्ट्र उवाच ।व्यथयेयुरिमे सेनां देवानामपि संयुगे ।आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच व्यथयेयुः इमे सेनाम् देवानाम् अपि संयुगे आहवे ये न्यवर्तन्त वृकोदर-मुखाः रथाः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यथयेयुः व्यथय् pos=v,p=3,n=p,l=vidhilin
इमे इदम् pos=n,g=m,c=1,n=p
सेनाम् सेना pos=n,g=f,c=2,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
आहवे आहव pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
न्यवर्तन्त निवृत् pos=v,p=3,n=p,l=lan
वृकोदर वृकोदर pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p